वांछित मन्त्र चुनें

सो अ॒र्षेन्द्रा॑य पी॒तये॑ ति॒रो रोमा॑ण्य॒व्यया॑ । सीद॒न्योना॒ वने॒ष्वा ॥

अंग्रेज़ी लिप्यंतरण

so arṣendrāya pītaye tiro romāṇy avyayā | sīdan yonā vaneṣv ā ||

पद पाठ

सः । अ॒र्ष॒ । इन्द्रा॑य । पी॒तये॑ । ति॒रः । रोमा॑णि । अ॒व्यया॑ । सीद॑न् । योना॑ । वने॑षु । आ ॥ ९.६२.८

ऋग्वेद » मण्डल:9» सूक्त:62» मन्त्र:8 | अष्टक:7» अध्याय:1» वर्ग:25» मन्त्र:3 | मण्डल:9» अनुवाक:3» मन्त्र:8


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे स्वामिन् ! (सः) पूर्वोक्त आप (योना आसीदन्) अपने पद पर स्थित होते हुए (वनेषु) अपने राष्ट्र में (इन्द्राय पीतये) विज्ञानी की तृप्ति के लिये (अर्ष) व्याप्तिशील होवें (तिरः रोमाणि अव्यया) और अन्तर्हित जीवों को भी रोम-रोम प्रति अव्यय अर्थात् दृढ़ रक्षित करिये ॥८॥
भावार्थभाषाः - इस मन्त्र में यह प्रतिपादन किया गया है कि राजधर्म की रक्षा द्वारा देश में ज्ञान और विज्ञानी की वृद्धि होती है ॥८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे प्रभो ! (सः) पूर्वोक्तस्त्वं (योना आसीदन्) स्वपदे तिष्ठन् (वनेषु) स्वराष्ट्रे (इन्द्राय पीतये) विज्ञानिनां तृप्तये (अर्ष) व्यापको भव (तिरः रोमाणि अव्यया) अथ चान्तर्हितजीवात्मानां समस्तरोमाणि रक्षय ॥८॥